Śrīkoṣa
Chapter 29

Verse 29.13

जनने मरणे चैव उदक्या चैव दूषिते ।
चण्डालाद्यैश्च विप्रेन्द्र श्वसृगालखरादिभिः ॥ १३ ॥