Śrīkoṣa
Chapter 29

Verse 29.15

अन्तस्स्रवे विशेषेण गर्भगेहे समन्ततः ।
दूषिते चैव जनिते युद्धे च जनसङ्कुले ? ॥ १५ ॥