Śrīkoṣa
Chapter 29

Verse 29.16

चोरादिभिस्समायुक्ते चलने पतनेऽपि वा ।
तन्त्राणां सङ्करे चैव तथा शास्त्रस्य सङ्करे ॥ १६ ॥