Śrīkoṣa
Chapter 29

Verse 29.17

अमन्त्रपूजने चैव तथा त्वस्थानपूजने ।
अनाचारार्चने चैव तथा विधुरपूजने ॥ १७ ॥