Śrīkoṣa
Chapter 29

Verse 29.18

काणार्चने विशेषेण कुष्ठापस्मारगर्हितैः ।
स्पर्शने देवबिम्बे तु मन्दिरे दूषिते तथा ॥ १८ ॥