Śrīkoṣa
Chapter 29

Verse 29.19

सम्प्रोक्षणनिमित्ते तु प्रोक्षणं सम्यगाचरेत् ।
अङ्कुरं कौतुकं चैव स्नपनं कुम्भपूजनम् ॥ १९ ॥