Śrīkoṣa
Chapter 29

Verse 29.20

चतुस्स्थानार्चनञ्चैव तथावै शयनक्रिया ।
निवेदनं बलिञ्चैव कुम्भप्रोक्षणमेव च ॥ २० ॥