Śrīkoṣa
Chapter 29

Verse 29.21

सद्यश्च सकलं कुर्यात् शास्त्रदृष्टेन वर्त्मना ।
दिने बहुविशेषेण पूर्वेद्युश्चाङ्कुरं भवेत् ॥ २१ ॥