Śrīkoṣa
Chapter 29

Verse 29.22

कौतुकं च तथा प्रोक्तं तथा वै शयनक्रिया ।
दक्षिणासम्प्रदानं च उत्सवं तदनन्तरम् ॥ २२ ॥