Śrīkoṣa
Chapter 29

Verse 29.23

द्विजानां भोजनं चैव धान्यदानं तथैव च ।
इति सङ्क्षेपतः प्रोक्तः सम्प्रोक्षणविधिः परम् ॥ २३ ॥