Śrīkoṣa
Chapter 30

Verse 30.2

वाक्च्छुद्धिश्च ऋतं प्रोक्तं मानसं विष्णुचिन्तनम् ।
कायिकं कर्म देवस्य त्रिविधं शुद्धमुच्यते ॥ २ ॥