Śrīkoṣa
Chapter 30

Verse 30.8

द्रव्याणामप्यलाभे तु मन्त्रैरेव समर्चयेत् ।
द्रव्यालाभे तु पुष्पं स्यात् पूष्पालाभे तु चेतसा ॥ ८ ॥