Śrīkoṣa
Chapter 30

Verse 30.9

श्रद्धाभक्तिविहीने तु सर्वं वै निष्फलं भवेत् ।
मन्डपे गर्भगेहे तु वल्मीकादिसमुद्भवे ॥ ९ ॥