Śrīkoṣa
Chapter 30

Verse 30.14

वत्सरत्रितयादूर्ध्वं ग्रामादी * * चालयेत् ? ।
चालयेद्यदि सम्मोहात् राजराष्ट्रधनक्षयः ॥ १४ ॥