Śrīkoṣa
Chapter 30

Verse 30.15

तस्मात् सर्वप्रयत्नेन चलनं न तु कारयेत् ।
आवरणाच्चलनाच्च राजा चैव विनश्यति ॥ १५ ॥