Śrīkoṣa
Chapter 30

Verse 30.17

एकाहञ्च त्र्यहञ्चैव पञ्चसप्तनवाहकम् ।
गुरुलाघवयोगेत्वा सर्वे चैव समाचरेत् ? ॥ १७ ॥