Śrīkoṣa
Chapter 30

Verse 30.18

आदित्यस्पर्शने वापि प्रोक्षणेन विनश्यति ।
उदक्या स्पर्शने चापि स्नपनं सम्यगाचरेत् ॥ १८ ॥