Śrīkoṣa
Chapter 30

Verse 30.24

पुण्याहं शान्तिहोमं च स्नपनं द्विजभोजनम् ।
पुनःपूजाविधिं चैव ततः प्रभृति नित्यशः ॥ २४ ॥