Śrīkoṣa
Chapter 1

Verse 1.16

गोपुरैश्च समायुक्तमनेकावरणैर्युतम् ।
बहुमण्डपसंयुक्तं बहुपादसमन्वितम् ॥ १६ ॥