Śrīkoṣa
Chapter 5

Verse 5.45

केसराब्जं तथालिख्य कोणे मन्त्राक्षरं लिखेत् ।
पत्रे द्वादशमूर्तिं च बहिश्चक्रं समालिखेत् ॥ ४६ ॥