Śrīkoṣa
Chapter 30

Verse 30.34

कर्माण्यादौ प्रतिष्ठार्थं यः कुर्यात् देशिकोत्तमः ।
स एव सकलं कर्म कुर्यात् प्राज्ञोऽपि नेतरः ॥ ३४ ॥