Śrīkoṣa
Chapter 30

Verse 30.37

बिम्बं च तादृशं कुर्यात् ग्रामादीनपि तादृशः ।
निमित्तं पूर्वमालोक्य सुनिमित्ते तु कारयेत् ॥ ३७ ॥