Śrīkoṣa
Chapter 30

Verse 30.39

वास्तुपूजां ततः कृत्वा पायसान्नबलिं क्षिपेत् ।
द्विजानां भोजनं कुर्यात् शङ्कुस्थापन माचरेत् ॥ ३९ ॥