Śrīkoṣa
Chapter 30

Verse 30.40

शङ्को पूर्वापराभागे छायया बिन्दुमालिखेत् ।
छायाग्रवशेनैव दिक्परिच्छेदमाचरेत् ॥ ४० ॥