Śrīkoṣa
Chapter 30

Verse 30.42

मानाङ्गुलि प्रमाणेन धामादि परिकल्पयेत् ।
उपपीठयुतं वापि अधिष्ठाअं तु कल्पयेत् ॥ ४२ ॥