Śrīkoṣa
Chapter 30

Verse 30.43

पट्टिकोर्ध्वे विशेषेण गर्भन्यास मथाचरेत् ।
ग्रामस्य ग्राममध्ये ? वा नगरे च तथैव च ॥ ४३ ॥