Śrīkoṣa
Chapter 30

Verse 30.48

मासपूजाविहीने तु नित्यपूजा विनश्यति ।
नित्यपूजाविहीने तु ग्रामनाशो भविष्यति ॥ ४८ ॥