Śrīkoṣa
Chapter 30

Verse 30.49

नित्यपूजाविहीने तु सर्वशान्तिं समाचरेत् ।
पञ्चाहञ्चत्र्यहञ्चैव सप्ताहञ्च नवाहकम् ॥ ४९ ॥