Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 31
Verse 31.1
Previous
Next
Original
३१ गर्भन्यासविधिः
अथ एकत्रिंशोऽध्यायः
श्रीभगवान् -
गर्भन्यासविधिं वक्ष्ये समासादवधारय ।
देवानां ब्राह्मणादीनां गर्भन्यासो विधीयते ॥ १ ॥
Previous Verse
Next Verse