Śrīkoṣa
Chapter 31

Verse 31.2

ग्राममध्ये विशेषेण देवानामालये तथा ।
पाञ्चरात्रपरेणैव गर्भन्यासं समाचरेत् ॥ २ ॥