Śrīkoṣa
Chapter 31

Verse 31.3

अन्यथा दोषमाप्नोति शिल्पिना सह देशिकः ।
तालमानप्रमाणेन गर्भभाजन माचरेत् ॥ ३ ॥