Śrīkoṣa
Chapter 31

Verse 31.4

तन्मानेन च लोकेन विधानं परिकल्पयेत् ।
शिलयेष्टकया वापि नवगर्तं प्रकल्पयेत् ॥ ४ ॥