Śrīkoṣa
Chapter 31

Verse 31.6

स्नानकार्यं ततह् कृत्वा अलङ्कृत्य यथाविधि ।
अङ्कुरानर्पयित्वा तु कौतुकं बन्धयेत् पृथक् ॥ ६ ॥