Śrīkoṣa
Chapter 31

Verse 31.8

धान्यराशिं विनिक्षिप्य तदर्धं तण्डुलं न्यसेत् ।
तिलं तदर्धं निक्षिप्य नववस्त्रैः परिस्तरेत् ॥ ८ ॥