Śrīkoṣa
Chapter 5

Verse 5.49

बहिश्चक्रं तथा कुर्याद्व्यात्रिंशदरकैर्युतम् ।
पाशाङ्कुशौ नेमिभागे बहिर्ज्वालां समालिखेत् ॥ ५० ॥