Śrīkoṣa
Chapter 31

Verse 31.18

शिल्पिनं पूजयेत् पश्चात् धनधान्यगवादिभिः ।
गर्भविन्यासहीने तु तद्ग्रामो निधनो भवेत् ॥ १९ ॥