Śrīkoṣa
Chapter 5

Verse 5.50

चतुष्षष्टिक्रमेणैव तदर्धं वापि कल्पयेत् ।
चतुरश्रं तु तद्बाह्ये पीठादीन् पूर्ववल्लिखेत् ॥ ५१ ॥