Śrīkoṣa
Chapter 32

Verse 32.1

३२ बलिपीठप्रतिष्ठापनविधिः
अथ द्वात्रिंशोऽध्यायः
श्रीभगवान् -
बलिपीठप्रतिष्ठा च वक्ष्यतेऽद्य महामुने ।
प्रासादं गर्भगेहं च प्रतिमापीठमेव च ॥ १ ॥