Śrīkoṣa
Chapter 32

Verse 32.6

यथावकाशं वामे वा दक्षिणे वाथ पश्चिमे ।
मण्डपं कल्पयित्वा तु षोडशस्तम्भसंयुतम् ॥ ६ ॥