Śrīkoṣa
Chapter 32

Verse 32.9

अश्रं चापं तथा वृत्तं पद्मं पूर्वादितः क्रमात् ।
एककुण्डमथो वापि चतुरश्रं तु पूर्वके ॥ ९ ॥