Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.11
Previous
Next
Original
तृतीयेऽहनि वा कुर्यात् कर्मारम्भदिनं प्रति ।
सद्यश्चेत्तण्डुलैः पुष्पैः बीजैर्वा साङ्कुरैस्तथा ॥ १९ ॥
Previous Verse
Next Verse