Śrīkoṣa
Chapter 32

Verse 32.14

घटिकात्रयसंयुक्तं जलमध्येऽधिवासयेत् ।
जलवासविधिञ्चैव प्रतिष्ठाशास्त्रचोदितम् ॥ १४ ॥