Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 32
Verse 32.16
Previous
Next
Original
शयनं कल्पयित्वा तु कूर्चे देवेन संस्मरेत् ।
वेदिमध्ये विनिक्षिप्य शालिं तत्र विनिक्षिपेत् ॥ १६ ॥
Previous Verse
Next Verse