Śrīkoṣa
Chapter 32

Verse 32.16

शयनं कल्पयित्वा तु कूर्चे देवेन संस्मरेत् ।
वेदिमध्ये विनिक्षिप्य शालिं तत्र विनिक्षिपेत् ॥ १६ ॥