Śrīkoṣa
Chapter 32

Verse 32.18

अष्टमङ्गलसंयुक्तं पालिकाभिरलङ्कृतम् ।
बलिपीठं समासाद्य प्रपां चैव प्रकल्पयेत् ॥ १८ ॥