Śrīkoṣa
Chapter 5

Verse 5.52

रेखागणं तथा पूर्वमन्तरालं तथा भवेत् ।
कर्णिका पीतवर्णेन कोणं वै शुक्रवर्णकम् ॥ ५३ ॥