Śrīkoṣa
Chapter 32

Verse 32.19

शिल्पिभिर्निर्मितं पीठं शास्त्रदृष्टेन वर्त्मना ।
शोधिते बलिपीठे तु क्षालयेत् शुद्धवारिणा ॥ १९ ॥