Śrīkoṣa
Chapter 32

Verse 32.26

उल्लेखनादि संस्कारं पूर्ववत्क्रमयोगतः ।
समिदाज्यचरूणां तु विष्णुपार्षदमन्त्रतः ॥ २६ ॥