Śrīkoṣa
Chapter 32

Verse 32.27

प्रत्येकं शतमष्टौ च प्रायश्चित्ताहुतिं चरेत् ।
घृतेन मधुना दध्ना पायसेन यथाक्रमम् ॥ २७ ॥