Śrīkoṣa
Chapter 32

Verse 32.28

चतुर्दिक्षु ततो हुत्वा समिदादि यथाक्रमम् ।
अश्वत्थोदुम्बरप्लक्षन्यग्रोधांश्च यथाक्रमम् ॥ २८ ॥