Śrīkoṣa
Chapter 5

Verse 5.53

नाभिनेमिद्वयं श्याममरक्षेत्रं सितं भवेत् ।
अरं वै पीतवर्णेन बहिः कोणं तु रक्तकम् ॥ ५४ ॥